Ṣaṣṭhaṃ kośasthānam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षष्ठं कोशस्थानम्

ṣaṣṭhaṃ kośasthānam



om namo buddhāya||



kleśaprahāṇāmākhyātaṃ satyadarśanabhāvanāt|

dvividho bhāvanāmārgo darśanākhyastvanāsravaḥ||1||



satyānyuktāni catvāri duḥkhaṃ samudayastathā|

nirodhamārga iti eṣāṃ yathā'bhisamayaṃ kramaḥ||2||



duḥkhā stridūḥkhatāyogādyathāyogamaśeṣataḥ|

manāpā amanāpāśca tadanye caiva sāsravāḥ||3||



yatra bhinnena tadbuddhiranyāpohe dhiyā ca tat|

ghaṭārthavatsaṃvṛtisat paramārthasadanyathā||4||



vṛttasthaḥ śrutacintāvānbhāvanāyāṃ prayujyate|

nāmobhayārthaviṣayā śrutamayyādikā dhiyaḥ||5||



vyapakarṣadvayavataḥ nāsaṃtuṣṭamahecchayoḥ|

labdhe bhūyaḥspṛhā'tuṣṭiralabdhecchā mahecchatā||6||



viparyāsāttadvipakṣau tridhātvāptāmalau ca tau|

alobhaḥ āryavaṃśāśca teṣāṃ tuṣṭayātmakāstrayaḥ||7||



karmāntena tribhirvṛttiḥ tṛṣṇotpādavipakṣataḥ|

mamāha kāravastvicchātatkālātyantaśāntaye||8||



tatrāvatāro'śubhayā cānāpānasmṛtena ca|

adhirāgavitarkāṇām śaṃkalā sarvārāgiṇām||9||



āsamudrāsthivistārasaṃkṣepādādikarmikaḥ|

pādāsthna ākapālārdhatyāgāt kṛtajayaḥ smṛtaḥ||10||



atikrāntamanaskāro bhrūmadhye cittadhāraṇāt|

alobho daśabhūḥ kāmadṛśyālambā nṛjā'śubhā||11||



ānāpānasmṛtiḥ prajñā pañcabhūrvāyurgīcarā|

kāmāśrayā na bāhyānām ṣaḍ vidhā gaṇanādibhiḥ||12||



ānāpānau yataḥ kāyaḥ sattvākhyau anupāttakau|

naiḥṣyandikau nādhareṇa lakṣyete manasā ca tau||13||



niṣprannaśamathaḥ kuryāt smṛtyupasthānabhāvanām|

kāyaviccittadharmāṇāṃ dvilakṣaṇaparīkṣaṇāt||14||



prajñā śrutādimayī anye saṃsargālambanāḥ kramaḥ|

yathotpatti catuṣkaṃ tu viparyāsavipakṣataḥ||15||



sa dharmasmṛtyupasthāne samastālambane sthitaḥ|

ānityaduḥkhataḥ śūnyānātmatastānvipaśyati||16||



tata ūṣmagatotpattiḥ taccatuḥsatyagocaram|

ṣoḍaśākāram ūṣmabhyo mūrdhānaḥ te'pi tādṛśāḥ||17||



ubhayākaraṇaṃ dharmeṇa anyairapi tu vardhanam|

tebhyaḥ kṣāntiḥ dvidhā tadvat kṣāntyā dharmeṇa vardhanam||18||



kāmāptaduḥkhaviṣayā tvadhimātrā kṣaṇaṃ ca sā|

tathāgradharmāḥ sarve tu pañcaskandhāḥ vināptibhiḥ||19||



iti nirvedhabhāgīyaṃ caturdhā bhāvanāmayam|

anāgamyā ntaradhyānabhūmikam dve tvadho'pi vā||20||



kāmāśrayāṇi agradharmān dvayāśrayān labhate'ṅganā|

bhūmityāgāttyajatyāryastāni anāryastu mṛtyunā||21||



ādye dve parihāṇyā ca maulestatraiva satyadṛk|

apūrvāptirvihīneṣu hānī dve asamanvitiḥ||22||



mūrdhalābhī na mūlacchit kṣāntilābhyanapāyagaḥ|

śiṣyagotrā nnivartya dve buddhaḥ syāt trīṇyapītaraḥ||23||



ābodheḥ sarvamekatra dhyānāntye śāstṛkhaḍgayoḥ|

prāktebhyo mokṣabhāgīyaṃ kṣipraṃ mokṣastribhirbhavaiḥ||24||



śrutacintāmayaṃ trīṇi karmāṇi ākṣipyate nṛṣu|

laukikebhyo'gradharmebhyo dharmakṣāntiranāsravā||25||



kāmaduḥkhe tato'traiva dharmajñānaṃ tathā punaḥ|

śeṣe duḥkhe'nvayakṣāntijñāne satyatraye tathā||26||



iti ṣoḍaśacitto'yaṃ satyābhisamayaḥ tridhā|

darśanālambakāryākhyaḥ so'gradharmaikabhūmikaḥ||27||



kṣāntijñānānyanantarya muktimārgā yathākramam|

adṛṣṭadṛṣṭerdṛṅgmārgastatra pañcadaśa kṣaṇāḥ||28||



mṛdutīkṣṇendriyau teṣu śraddhādharmānusāriṇau|

ahīnabhāvanāheyau phalādyuapratipannakau||29||



yāvat pañcaprakāraghnau dvītīye'rvāṅnavakṣayāt|

kāmādviraktāvūrdhvaṃ vā tṛtīyapratipannakau||30||



ṣoḍaśe tu phalasthau tau yatra yaḥ pratipannakaḥ|

śraddhādhimuktadṛṣṭyāptau mṛdutīkṣṇendriyau tadā||31||



phale phalaviśiṣṭasya lābho mārgasya nāstyataḥ|

nāprayukto viśeṣāya phalasthaḥ pratipannakaḥ||32||



navaprakārā doṣā hi bhūmau bhūmau tathā guṇāḥ|

mṛdumadhyādhimātrāṇāṃ punarmṛdvādibhedataḥ||33||



akṣīṇabhāvanāheyaḥ phalasthaḥ saptakṛtparaḥ|

tricaturvidhamuktastu dvitrijanmā kulaṃkulaḥ||34||



āpañcamaprakāraghno dvitīyapratipannakaḥ|

kṣīṇaṣaṣṭhaprakārastu sakṛdāgāmyasau punaḥ||35||



kṣīṇasaptāṣṭadoṣāṃśa ekajanmaikavīcikaḥ|

tṛtīyapratipannaśca so'nāgāmi navakṣayāt||36||



so'ntarotpannasaṃskārāsaṃskāraparinirvṛtiḥ|

ūrdhvastrotāśca sa dhyāne vyavakīrṇo'kaniṣṭhagaḥ||37||



sa pluto'rdhaplutaḥ sarvacyutaśca anyo bhavāgragaḥ|

ārūpyagaścaturdhānyaḥ iha nirvāpako'paraḥ||38||



punastrīṃstrividhān kṛtvā nava rūpopagāḥ smṛtāḥ|

tadviśeṣaḥ punaḥ karmakleśendriyaviśeṣataḥ||39||



ūrdhvastroturabhedena sapta sadgatayo matāḥ|

sadasadvṛttyavṛttibhyāṃ gatāpratyāgateśca tāḥ||40||



na parāvṛttajanmāryaḥ kāme dhātvantaropagaḥ|

sa cordhvajaśca naivākṣasaṃcāraparihāṇibhāk||41||



ākīryate caturtha prāk niṣpatti kṣaṇamiśraṇāt|

upapattivihārārtha kleśabhīrutayā'pi ca||42||



tatpāñcavidhyātpañcaiva śuddhāvāsopapattayaḥ|

nirodhalābhyanāgāmī kāyasākṣī punarmataḥ||43||



ābhavāgrāṣṭabhāgakṣidarhattve pratipannakaḥ|

navamasyāpyānantaryapathe vajropamaśca saḥ||44||



tatkṣayāptyā kṣayajñānaṃ āśaikṣo'rhannasau tadā|

lokottareṇa vairāgyaṃ bhavāgrāt anyato dvidhā||45||



laukikenāryavairāgye visaṃyogāptayo dvidhā|

lokottareṇa cetyeke tyakte kleśāsamanvayāt||46||



bhavāgrādhavimuktordhvajātavattvasamanvayaḥ|

anāsraveṇa vairāgyamanāgāmyena sarvataḥ||47||



dhyānātsāmantakādvā'ntyo mukti mārgastribhūjaye|

nordhvaṃ sāmantakāt āryairaṣṭābhiḥ svordhvabhūjayaḥ||48||



vimuktyānantaryapathā laukikāstu yathākramam|

śāntādyudārādyākārāḥ uttarādharagocarāḥ||49||



yadyakopyaḥ kṣayajñānādanutpādamatiḥ na cet|

kṣayajñānamaśaikṣo vā dṛṣṭiḥ sarvasya sā'rhataḥ||50||



śrāmaṇyamamalo mārgaḥ saṃskṛtāsaṃskṛtaṃ phalam|

ekānnavatistāni muktimārgāḥ saha kṣayaiḥ||51||



catuṣphalavyavasthā tu pañcakāraṇasaṃbhavāt|

pūrvatyāgo'nyamārgāptiḥ kṣayasaṃkalanaṃ phale||52||



jñānāṣṭakasya lābho'tha ṣoḍaśākārabhāvanā|

laukikāptaṃ tu miśratvānāsravāptiḥ dhṛteḥ phalam||53||



brāhmaṇyaṃ brahmacakraṃ ca tadeva brahmavartanāt|

dharmacakraṃ tu dṛṅmārgaḥ āśugatvādyarādibhiḥ||54||



kāme trayāptiḥ antyasya triṣu nordhva hi dṛkpathaḥ|

asaṃvegādiha vidhā tatra niṣṭheti cāgamāt||55||



ṣaḍarhanto matāḥ teṣāṃ pañca śraddhādhimuktijāḥ|

vimuktiḥ sāmayikyeṣām akopyākopyadharmaṇaḥ||56||



ato'samayamukto'sau dṛṣṭiprāptānvayaśca saḥ|

tadgotrā āditaḥ kecitkeciduttāpanāgatāḥ||57||



gotrāccaturṇāṃ pañcānāṃ phalāddhāniḥ na pūrvakāt|

śaikṣānāryāśca ṣaḍgotrāḥ saṃcāro nāsti darśane||58||



parihāṇistridhā jñeyā prāptāprāptopabhogataḥ|

antyā śāsturakopyasya madhyā cānyasya tu tridhā||59||



mriyate na phalabhraṣṭaḥ tadakārya karoti na|

vimuktyānantaryapathā navākopye atisevanāt||60||



dṛṣṭayāptatāyāmekaikaḥ anāsravāḥ nṛṣu vardhanam|

aśaikṣo nava niśritya bhūmīḥ śaikṣastu ṣaṭ yataḥ||61||



saviśeṣaṃ phalaṃ tyaktvā phalamāpnoti vardhayan|

dvau buddhau śrāvakāḥ sapta navaite navadhendriyāḥ||62||



prayogākṣasamāpattivimuktyubhayataḥ kṛtāḥ|

pudgalāḥ sapta ṣaṭ tvete dvau dvau mārgatraye yataḥ||63||



nirodhalābhyubhayatovimuktaḥ prajñayetaraḥ|

samāpattīndriyaphalaiḥ pūrṇaḥ śaikṣo'bhidhīyate||64||



aśaikṣaparipūrṇatvaṃ dvābhyām mārgaḥ samāsataḥ|

viśeṣamuktyānantaryaprayogākhya ścaturvidhaḥ||65||



dhyāneṣu mārgaḥ pratipatsukhā duḥkhā'nyabhūmiṣu|

dhanyābhijñā mṛdumateḥ kṣiprābhijñetarasya tu||66||



anutpādakṣayajñāne bodhiḥ tādanulomyataḥ|

saptatriṃśattu tatpakṣyāḥ nāmato dravyato daśa||67||



śraddhā vīryaṃ smṛtiḥ prajñā samādhiḥ prītyupekṣaṇe|

praśrabdhiśīlasaṃkalpāḥ prajñā hi smṛtyupasthitiḥ||68||



vīryaṃ samyakprahāṇākhyamṛddhipādāḥ samādhayaḥ|

pradhānagrahaṇaṃ sarve guṇāḥ prāyogikāstu te||69||



ādikarmikanirvedhabhāgīyeṣu prabhāvitāḥ|

bhāvane darśane caiva sapta vargā yathākramam||70||



anāsravāṇi bodhyaṅgamārgāṅgāni dvidhetare|

sakalāḥ prathame dhyāne anāgamye prītivarjitāḥ||71||



dvitīye'nyatra saṃkalpāt dvayostaddvayavarjitāḥ|

dhyānāntare ca śīlāṅgaistābhyāṃ ca triṣvarūpiṣu||72||



kāmadhātau bhavāgre ca bodhimārgāṅgavarjitāḥ|

trisatyadarśane śīladharmāvetyaprasādayoḥ||73||



lābho mārgābhisamaye buddhatatsaṃghayorapi|

dharmaḥ satyatrayaṃ bodhisattvapratyekabuddhayoḥ||74||



mārgaśca dravyatastu dve śraddhā śīlaṃ ca nirmalāḥ|

noktā vimuktiḥ śaikṣāṅgaṃ baddhatvāt sā punardvidhā||75||



asaṃskṛtā kleśahānamadhimuktastu saṃskṛtā|

sāṅgaḥ saiva vimuktī dve jñānaṃ bodhiryathoditā||76||



vimucyate jāyamānasaśaikṣaṃ cittamāvṛteḥ|

nirudhyamāno mārgastu prajahāti tadāvṛtim||77||



asaṃskṛtaiva dhātvākhyā virāgo rāgasaṃkṣayaḥ|

prahāṇadhāturanyeṣāṃ nirodhākhyastu vastunaḥ||78||



nirvidyate duḥkhahetukṣāntijñānaiḥ virajyate|

sarvairjahāti yaiḥ evaṃ catuṣkoṭikasaṃbhavaḥ||79||



abhidharmakośe mārgapudgalanirdeśo nāma

ṣaṣṭhaṃ kośasthānaṃ samāptamiti||